Not known Details About bhairav kavach

Wiki Article



इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।

भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥ 



पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

ಯೋ ದದಾತಿ ನಿಷಿದ್ಧೇಭ್ಯಃ ಸ ವೈ ಭ್ರಷ್ಟೋ ಭವೇದ್ಧ್ರುವಮ್

पातु साकलको भ्रातॄन् श्रियं click here मे सततं गिरः

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

ಆಗ್ನೇಯ್ಯಾಂ ಚ ರುರುಃ ಪಾತು ದಕ್ಷಿಣೇ ಚಂಡಭೈರವಃ



Your browser isn’t supported anymore. Update it to obtain the most effective YouTube encounter and our most current capabilities. Learn more

Report this wiki page